उच्चारणस्थान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारणस्थान¦ n. (-नं) The part of the throat, &c. whence certain sounds, as nasals, gutturals, and the like proceed. E. उच्चारण and स्थान place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारणस्थान/ उच्-चारण--स्थान n. the part of the throat whence certain sounds (such as nasals , gutturals etc. ) proceed.

"https://sa.wiktionary.org/w/index.php?title=उच्चारणस्थान&oldid=228232" इत्यस्माद् प्रतिप्राप्तम्