ऋणमुक्तिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणमुक्तिः, स्त्री, (ऋणस्य ऋणात् वा मुक्ति- र्मोचनं भवत्यस्मात् ।) ऋणपरिशोधनम् । तत्- पर्य्यायः । विगणनम् २ । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=ऋणमुक्तिः&oldid=120632" इत्यस्माद् प्रतिप्राप्तम्