संक्षिप्तः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षिप्तः, त्रि, (सं + क्षिप् + क्तः ।) कृतसंक्षेपः । संक्षेपविशिष्टः । यथा, -- “ससाहृत्यान्यतन्त्राणि संहिप्तैः प्रतिसंस्कृतैः । सम्पूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् ॥” इत्यमरः ॥ संक्षिप्तैः अल्पेनैव बह्वर्थप्रतिपादकतयाभि- हितैः । इति तट्टीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=संक्षिप्तः&oldid=173542" इत्यस्माद् प्रतिप्राप्तम्