संकटा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकटा/ सं-कटा f. See. below

संकटा f. N. of a योगिनी(seven others are named , viz. मङ्गला, पिङ्गला, धन्या, भ्रामरी, भद्रिका, उल्का, सिद्धि) Jyot.

संकटा f. of a goddess worshipped in Benares L.

"https://sa.wiktionary.org/w/index.php?title=संकटा&oldid=364523" इत्यस्माद् प्रतिप्राप्तम्