ऋणनिर्मोक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणनिर्मोक्ष/ ऋण--निर्मोक्ष m. discharge or acquittance of debt (to ancestors etc. ) Ragh. x , 2.

"https://sa.wiktionary.org/w/index.php?title=ऋणनिर्मोक्ष&oldid=493776" इत्यस्माद् प्रतिप्राप्तम्