जगदीशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगदीशः, पुं, (जगतामीशो नियन्ता ।) विष्णुः । इति शब्दरत्नावली ॥ (यथा, पाद्मे उत्तर- खण्डे । १११ अध्याये । “सर्व्वान्तर्यामी जगदीशश्चानूरमर्द्दनः प्रभुः ॥” विधाता । यथा, कुमारे । २ । ९ । “जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः । जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥” स्वनामख्यातपण्डितविशेषः । स च न्यायशास्त्र- टीकाहास्यार्णवादिग्रन्थप्रणेता अस्य जन्मस्थानं नवद्वीपः ॥)

"https://sa.wiktionary.org/w/index.php?title=जगदीशः&oldid=135157" इत्यस्माद् प्रतिप्राप्तम्