ऋतजित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतजित्, पुं, (ऋतं जयति ऋत + जि + क्विप् ।) यक्षविशेषः । यथा, -- “त्वष्टा च जमदग्निश्च कम्बलोऽथ तिलोत्तमा । ब्रह्मापेतोऽथ ऋतजित् धृतराष्ट्रश्च सप्तमः ॥ माघमासे वसन्त्येते सप्त मैत्रेय भास्करे । श्रूयतां चापरे सूर्य्ये फाल्गुने निवसन्ति ये” ॥ इति श्रीविष्णुपुराणे २ । १० । १५ -- १६ । “त्वष्टा सूर्य्यः । कम्बलः सर्पः । ब्रह्मापेतो राक्षसः । ऋत- जिद्यक्षः । धृतराष्ट्रो गन्धर्व्वः । इति तट्टीकायां श्रीधरस्वामी ॥ (त्रि, यज्ञजेता । यथा, यजुषि १७ । ८३ । “ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्च” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतजित्¦ पु॰ ऋतं जयति जि--क्विप्

६ त॰।

१ यक्षभेदे।
“त्वष्टा च जमदग्निश्च कम्बलोऽथ तिलोत्तमा। ब्रह्मापेतो-ऽथ ऋतजित् धृतराष्ट्रश्च सत्तमः। माघमासे वसन्त्येते सप्तमैत्रेय! भास्करे” विष्णु॰

१० अ॰।
“ब्रह्मापेतो ब्रह्मराक्षसःऋतजित् यक्षभेदः” श्रीधरः।

२ यज्ञजयिनि त्रि॰
“ऋतजिच्चसत्यजिच्च सेनजिच्च सुषेणश्च अन्तिमित्रश्च दूरेऽमित्रश्च गणः” यजु॰

१७ ,

८३ । अयञ्चाग्नेर्धामप्रियभेदः
“सप्त तेऽग्ने!समिधः, सप्त जिह्वाः, सप्तऋपयः, सप्तधामप्रियाणि। सप्त होत्राः सप्तधा ता यजन्ति। सप्त योनीरापृणस्व घृतेनस्वाहा” यजु॰

१७ ,

७९ इत्युपक्रम्य
“अग्नेः समिधादिसप्त-सप्तकोपक्रमेणु धामप्रियरूपमध्ये तस्याभिधानात्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतजित्/ ऋत--जित् mfn. gaining the right([ BRD. ]) VS. xvii , 83

ऋतजित्/ ऋत--जित् m. ( त्)N. of a यक्षVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Gandharva with the शिशिर sun. Br. II. २३. २३. [page१-264+ २६]
(II)--a Marut of the second गण। Br. III. 5. ९३; वा. ६७. १२४.
(III)--a ग्रामणी with the sun in the months of माशि and पङ्गुनि। वा. ५२. २२.
(IV)--an यक्ष, residing in the sun's chariot during माघ। Vi. II. १०. १६.
"https://sa.wiktionary.org/w/index.php?title=ऋतजित्&oldid=426868" इत्यस्माद् प्रतिप्राप्तम्