उक्थ्यस्थाली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थ्यस्थाली/ उक्थ्य--स्थाली f. a jar for the preparation of an उक्थlibation S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थ्यस्थाली स्त्री.
(उक्थ्यस्य स्थाली), उक्थ्य-पात्र, श्रौ.कौ. (अं) II.i. 351; तु. उक्थ्यपात्र।

"https://sa.wiktionary.org/w/index.php?title=उक्थ्यस्थाली&oldid=477345" इत्यस्माद् प्रतिप्राप्तम्