आकम्पन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकम्पन¦ त्रि॰ आकम्पते आ + कपि--युच्।

१ ईषत्कम्पनशीले।

२ भावे ल्युट्। ईषत्कम्पे न॰। आ + कपि--णिच्--ल्यु।

३ ईषच्चालके त्रि॰। ततएव भावे ल्युट्।

४ ईषच्चालने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकम्पन¦ n. (-नं) Shaking, trembling. E. आङ् before कपि to tremble, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकम्पनम् [ākampanam], a. Slightly shaking. -नम् Trembling motion, shaking.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकम्पन/ आ-कम्पन n. id. Car.

आकम्पन/ आ-कम्पन m. N. of a दैत्यKatha1s.

"https://sa.wiktionary.org/w/index.php?title=आकम्पन&oldid=490213" इत्यस्माद् प्रतिप्राप्तम्