थर्व्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थर्व्व¦ चरणे भ्वा॰ पर॰ सर्क सेट्। थर्वति अथर्वीत्। तथर्व
“अङ्गीरसो नः पितरो नवग्वा अथर्वाणो भृगवःसौम्यामः” निघण्टुधृता श्रुतिः
“अथर्वाणोऽचरन्तस्तर्व-तिश्चरतिकर्मा तत्प्रतिषेधः” निरु॰

११ ।

८ । लोकेऽपिगतिशून्ये (अथर्व इति) प्रसिद्धिः।

"https://sa.wiktionary.org/w/index.php?title=थर्व्व&oldid=414469" इत्यस्माद् प्रतिप्राप्तम्