एकदा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदा, व्य, (एक + “सर्व्वैकान्यकिंयत्तदः काले दा” । ५ । ३ । १५ । इति दा ।) एकस्मिन् काले । तत्पर्य्यायः । युगपत् २ । इत्यमरः ॥ (यथा भागवते ६ । ३ । २९ । “जिह्वा न वक्ति मगवद्गुणनामधेयं चेतश्च न स्मरति चच्चरणारविन्दम् । कृष्णाय नो नमति यच्छिर एकदापि तानानयध्वमसतोऽकृतविष्णुकृत्यान्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदा अव्य।

एकस्मिन्_काले

समानार्थक:युगपत्,एकदा

3।4।22।2।3

ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि। तदा तदानीं युगपदेकदा सर्वदा सदा॥

पदार्थ-विभागः : , द्रव्यम्, कालः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदा¦ ind. At the same time, at once. E. एक and दाच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदा [ēkadā], ind.

Once, once upon a time, at one time.

At the same time, all at once, simultaneously; एकदा न विगृह्णीयाद् बहून्राजाभिघातिनः H.4.93.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदा ind. at the same time , at once Sa1h.

एकदा ind. sometimes , once , one time , some time ago MBh. Pan5cat. Hit. etc.

"https://sa.wiktionary.org/w/index.php?title=एकदा&oldid=493906" इत्यस्माद् प्रतिप्राप्तम्