एकदेवत्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेवत्य¦ त्रि॰ एका श्रेष्ठादेवताता मर्हति यत्।

१ श्रेष्ठदेवता-के।
“तस्मादाहुरिन्द्रः सर्वदेवता इन्द्रश्रेष्ठादेवा इत्येतद्धवैदेवास्त्रेधैकदेवत्या अभवन्” शत॰ ब्रा॰

१ ,

६ ,

३ ,

२२ ।

२ एकदेवताके च।
“सोमादिषु उभयमेकदेवत्यं भवति” कात्या॰ संग्रहव्याख्या। एकदैवत्योऽप्यत्र त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेवत्य/ एक--देवत्य mfn. id. TS. iii S3Br.

"https://sa.wiktionary.org/w/index.php?title=एकदेवत्य&oldid=249740" इत्यस्माद् प्रतिप्राप्तम्