रक्तफल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तफलः, पुं, (रक्तं लोहितवर्णं फलमस्य ।) वटवृक्षः । इति जटाधरः ॥ (अस्य पर्य्यायो यथा, -- “वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्दजो ध्रुवः । क्षीरी वैश्रवणो वासो बहुपादो वनस्पतिः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तफल¦ पु॰ रक्तानि फलान्यस्य।

१ वटवृक्षे जटा॰।

२ विम्बि-कायां (तेलाकुचा) स्त्री अमरः टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तफल¦ m. (-लः) The Indian fig-tree. f. (-ला) A cucurbitaceous plant, (Momordica monadelpha.) “तेलाकुचा”। E. रक्त red, and फल fruit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तफल/ रक्त--फल mfn. having or bearing red fruit VarBr2S.

रक्तफल/ रक्त--फल m. the Indian fig-tree L.

रक्तफल/ रक्त--फल m. = स्वर्णवल्लीL.

"https://sa.wiktionary.org/w/index.php?title=रक्तफल&oldid=388006" इत्यस्माद् प्रतिप्राप्तम्