वक्रकण्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रकण्टः, पुं, (वक्राः कण्ठाः कण्टका यस्य ।) वदरवृक्षः । इति राजनिर्घण्टः ॥ (वक्रः कण्टः ।) कुटिलकण्टकश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रकण्ट¦ पु॰ वक्रः कुटिलः कण्टः कण्टकोऽस्य। वदरवृक्षेराजनि॰। ततः संज्ञायां कन्। खदिरवृक्षे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रकण्ट¦ m. (-ण्टः)
1. The jujube tree.
2. The khadira tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रकण्ट/ वक्र--कण्ट m. " having crooked thorns " , the jujube tree L.

वक्रकण्ट/ वक्र--कण्ट m. =next L.

"https://sa.wiktionary.org/w/index.php?title=वक्रकण्ट&oldid=233431" इत्यस्माद् प्रतिप्राप्तम्