एकगुरु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकगुरुः, पुं, (एको गुरुर्यस्य ।) सतीर्थः । इत्यमरः ॥ एकगुरुर शिष्य इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकगुरु पुं।

सहाध्यायी

समानार्थक:सतीर्थ्य,एकगुरु

2।7।12।1।2

सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित्. पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम्.।

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकगुरु¦ पु॰ एकोऽभिन्नो गुरुर्य्यस्य। समानाध्यापके सतीर्थ्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकगुरु¦ m. (-रुः) A spiritual brother, pupil of the same preceptor. E. एक and गुरु a religious preceptor; also with कन् added एकगुरुक।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकगुरु/ एक--गुरु m. having the same teacher , pupil of the same preceptor.

"https://sa.wiktionary.org/w/index.php?title=एकगुरु&oldid=249482" इत्यस्माद् प्रतिप्राप्तम्