टङ्कानक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कानकः, पुं, (टङ्कं दर्पं कोप वा आनयति उद्दी- पयतीति । अन् + णिच् + ण्वुल् ।) ब्रह्मदारु- वृक्षः । इति शब्दचन्द्रिका ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कानक¦ m. (-कः) The mulberry, (Morus Indica.) (वामन गाछा) E. टङ्कं कोपमानयति उद्दीपयति अन-णिच् ण्वुल |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कानक m. the mulberry L.

"https://sa.wiktionary.org/w/index.php?title=टङ्कानक&oldid=391857" इत्यस्माद् प्रतिप्राप्तम्