आकुलता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुलता [ākulatā] त्वम् [tvam], त्वम् 1 A multitude.

Perplexity, bewilderment, confusion; Amaru.74; तव चित्तं किमाकुलत्वम् Bh.1.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुलता/ आ-कुल--ता f. perplexity , confusion MBh. iii , 401 Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=आकुलता&oldid=490269" इत्यस्माद् प्रतिप्राप्तम्