आकम्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकम्प¦ पु॰ आ + ईषदर्थे कपि--घञ्। ईषत्कम्पे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकम्पः [ākampḥ], 1 Shaking a little.

Shaking, trembling; अनाकम्पधैर्ये V.5.2. v. l.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकम्प/ आ-कम्प m. trembling motion , shaking R. iii , 62 , 31 Vikr.

"https://sa.wiktionary.org/w/index.php?title=आकम्प&oldid=490212" इत्यस्माद् प्रतिप्राप्तम्