मगधेश्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगधेश्वरः, पुं, (मगधस्य तदाख्यदेशस्येश्वरः ।) जरासन्धराजः । इति हेमचन्द्रः ॥ मगधदेशा- धिपमात्रे च ॥ (यथा, रघौ । ६ । २० । “प्राक्सन्निकर्षं मगधेश्वरस्य नीत्वा कुमारीमवदत् सुनन्दा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगधेश्वर¦ पु॰

६ त॰।

१ जरासन्धनृपे हेम॰।

२ तद्देशपतिमात्रे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगधेश्वर¦ m. (-रः) A name of JARA SAND'HA. E. मगध South Bihar, ईश्वर king.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगधेश्वर/ मगधे m. a king of the -M मगधRagh.

मगधेश्वर/ मगधे m. N. of a king of the -M मगधs Vet.

"https://sa.wiktionary.org/w/index.php?title=मगधेश्वर&oldid=312362" इत्यस्माद् प्रतिप्राप्तम्