रक्तरेणु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तरेणुः, पुं, (रक्ताः रेणवोऽस्मिन्निति ।) सिन्दू- रम् । (अस्य पर्य्यायो यथा, -- “सिन्दूरं रक्तरेणुश्च नागगर्भश्च सीसजम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) पलाशकलिका । इति मेदिनी । ने, १०५ ॥ पुन्नागः । इति राजनिर्घण्टः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तरेणु¦ m. (-णुः)
1. Red lead.
2. The blossom of the Pala4sh, (Butea frondosa.)
3. A sort of cloth.
4. An angry man. E. रक्त red, and रेणु dust; also with कन् added in the second meaning रक्तरेणुका |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तरेणु/ रक्त--रेणु m. vermilion L.

रक्तरेणु/ रक्त--रेणु m. a bud of Butea Frondosa (also णुका) L.

रक्तरेणु/ रक्त--रेणु m. Rottleria Tinctoria L.

रक्तरेणु/ रक्त--रेणु m. a sort of cloth W.

रक्तरेणु/ रक्त--रेणु m. an angry man ib.

"https://sa.wiktionary.org/w/index.php?title=रक्तरेणु&oldid=388131" इत्यस्माद् प्रतिप्राप्तम्