फलप्रदः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलप्रदः, त्रि, (फलं प्रददातीति । प्र + दा + “आतश्चोपसर्गे ।” ३ । १ । १३६ । इति कः ।) फलदाता । यथा, -- “क्रीणीहि भोः फलानीति श्रुत्वा सत्वरमच्युतः । फलार्थी धान्यमादाय ययौ सर्व्वफलप्रदः ॥” इति श्रीभागवते १० स्कन्धे ११ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=फलप्रदः&oldid=152534" इत्यस्माद् प्रतिप्राप्तम्