ऋगावानम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋगावानम्/ ऋग्--आवानम् ind.p. ( वे) , connecting one ऋच्with another not interrupting their continuance A1s3vS3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋगावानम् क्रि.वि.
पाठ के एक ढंग से, जिसमें चरण (पंक्तियाँ) साँस के लिए विराम के बिना सतत रूप से उनके एक के बाद दूसरे के पाठ करने के द्वारा एक साथ संग्रथित हैं, आश्व.श्रौ.सू. 4.6.1; इसकी व्याख्या इस रूप में की गयी है-‘ऋचम् ऋचम् अनवानम् (बिना साँस लिए) उक्त्वा प्रणुत्य अवस्येत्’, आश्व.श्रौ.सू. 4.6.2।

"https://sa.wiktionary.org/w/index.php?title=ऋगावानम्&oldid=477670" इत्यस्माद् प्रतिप्राप्तम्