वकव्रतपर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वकव्रतपर¦ पु॰ वक इव व्रतं धारयति धृ--अच्।
“अधो-दृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः। शठो मिथ्याविनी-तश्च वकव्रतधरो द्विजः” इत्युक्ते स्वार्थसाधनतत्परेवञ्चके विप्रादौ।

"https://sa.wiktionary.org/w/index.php?title=वकव्रतपर&oldid=233233" इत्यस्माद् प्रतिप्राप्तम्