ऋक्षजिह्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षजिह्व/ ऋक्ष--जिह्व n. ( scil. कुष्ठ)" like a bear-tongue " , a kind of leprosy Car.

"https://sa.wiktionary.org/w/index.php?title=ऋक्षजिह्व&oldid=493741" इत्यस्माद् प्रतिप्राप्तम्