झङ्कृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झङ्कृति¦ स्त्री झम् इत्यव्यक्तशब्दस्य कृतिः कृ--क्तिन्। कांस्यादेर्ध्वनौ शब्दार्थचि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झङ्कृतिः [jhaṅkṛtiḥ], f. A clanking or jingling sound as of metal ornaments.

"https://sa.wiktionary.org/w/index.php?title=झङ्कृति&oldid=390806" इत्यस्माद् प्रतिप्राप्तम्