एकतालः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतालः, पुं, (एकस्तुल्यस्तालो मानं यत्र ।) सम- न्वितलयः । नृत्यगीतवाद्यानां साम्यं यत्र । सम- ताल इति यस्याख्या । इत्यमरमरतौ ॥ (सङ्गीत- शास्त्रे खनामख्यातः तालभेदः । त्रि, एकताल- वृक्षसमन्वितः । यथा रघौ १५ । २३ । “एकताल इवोत्पातपवनप्रेरितो गिरिः” ॥)

"https://sa.wiktionary.org/w/index.php?title=एकतालः&oldid=120858" इत्यस्माद् प्रतिप्राप्तम्