टङ्कित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कित [ṭaṅkita], a. Bound; नाकृष्टं न च टङ्कितं न नमितं नोत्थापितं स्थानतः Hanūmannāṭaka.

"https://sa.wiktionary.org/w/index.php?title=टङ्कित&oldid=391885" इत्यस्माद् प्रतिप्राप्तम्