वक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्(इ)वकि¦ r. 1st cl. (वङ्कते)
1. To be crooked, (literally or figuratively,) to be curved or bent, to be depraved or wicked.
2. To bend, to make crooked.
3. To go.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक् = वच्, in the Vedic form विवक्मि.

वक् or वङ्क्(connected with वञ्च्See. ) cl.1 A1. वङ्कते, to be crooked , go crookedly Dha1tup. iv , 14 ; to go , roll ib. 21 (only 3. pl. pf. वावक्रे, " they rolled " RV. vii , 21 , 3 )

"https://sa.wiktionary.org/w/index.php?title=वक्&oldid=233269" इत्यस्माद् प्रतिप्राप्तम्