खङ्गिमार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गिमार¦ पु॰ खङ्गिनं मारयति मृ--णिच्--अण् उप॰ स॰। खङ्गाकारपत्रके लताभेदे शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गिमार¦ m. (-रः) A kind of creeper: see खङ्गकोष। E. खङ्गि a rhinoceros, and मार what destroys.

"https://sa.wiktionary.org/w/index.php?title=खङ्गिमार&oldid=314143" इत्यस्माद् प्रतिप्राप्तम्