झिङ्गिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिङ्गिनी, स्त्री, (लिगि + णिनिः । पृषोदरात् साधुः । ङीप् च ।) जिङ्गिनीवृक्षः । इति भावप्रकाशः ॥ उल्का । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिङ्गिनी¦ स्त्री लिगि--णीनि पृषो॰।

१ जिङ्गिनीवृक्षे भावप्र॰

२ उल्कायाञ्च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिङ्गिनी¦ f. (-नी)
1. A torch, a flrebrand, The fire falling from heaven.
2. A sort of cucumber (Luffa acutangula.) or the tree. लिगि-णिनि पृषो० | जिङ्गिनीवृक्षे, उल्कायाम् च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिङ्गिनी [jhiṅginī], 1 A sort of cucumber.

A torch, fire-brand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिङ्गिनी f. = गीBhpr.

झिङ्गिनी f. a torch L.

"https://sa.wiktionary.org/w/index.php?title=झिङ्गिनी&oldid=391426" इत्यस्माद् प्रतिप्राप्तम्