उच्चलित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चलित¦ त्रि॰ उद् + चल--क्त। गमनोद्यते प्रस्तुते गत्युद्युक्ते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चलित¦ mfn. (-तः-ता-तं)
1. Gone up or out.
2. Winnowed. E. उत् before चल् to go, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चलित [uccalita], p. p.

On the point of going, setting out.

Gone up or out; winnowed (as grain).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चलित/ उच्-चलित mfn. gone up or out , setting out Ragh. Katha1s. etc.

उच्चलित/ उच्-चलित mfn. springing or jumping up L.

"https://sa.wiktionary.org/w/index.php?title=उच्चलित&oldid=492146" इत्यस्माद् प्रतिप्राप्तम्