उखः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उखः [ukhḥ], A boiler, pot, vessel. चरुं पञ्चबिलमुखं धर्मो$भीन्धे Av.11.3.18.

खा A boiling vessel, a boiler or cooking pot (such as a sauce-pan; Mar. शेगडी). अन्यो ह्याग्निरुखाप्यन्या नित्यमेवमवेहि भोः Mb.12.315.15.

A fireplace at a sacrifice.

A part of the body. -Comp. उखासंभरणम् N. of the sixth book of the Śatapaṭha Brāhmaṇa.

"https://sa.wiktionary.org/w/index.php?title=उखः&oldid=227779" इत्यस्माद् प्रतिप्राप्तम्