ऋज्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋज्रः, पुं, (ऋज् + “ऋज्रेन्द्राग्रवज्रेति” । २ । २८ ॥ उणादिसूत्रेण निपातनात् रन् गुणाभावश्च ।) नायकः । इत्युणादिकोषः ॥ (सरलगामिनि, त्रि । यथा ऋग्वेदे १ । ११७ । १४ । “युवं भुज्यु- मर्णसो निः समुद्राद्विभिरूहस्यु ऋज्रेमिरश्वैः” । “ऋज्रेभिः ऋजुगामिभिः” । इति भाष्यम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋज्र¦ पु॰ ऋज--गत्यादिषु रन् नि॰।

१ नायके उज्ज्वल॰।

२ ऋजुगामिनि त्रि॰।
“स्यू मन्थू ऋज्रा वातस्याश्वा” ऋ॰

१ ,

१७

४ ,

५ ।
“ऋज्रा ऋजुगामिनौ” भा॰।
“ऋज्रा वाजंन गध्यम्” ऋ॰

४ ,

१६ ,

११ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋज्र¦ m. (-ज्रः) A leader. E. ऋज् to go, रन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋज्रः [ṛjrḥ], A leader. दिवा हरिर्ददृशे नक्तमृज्रः Rv.9.97.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋज्र mf( आ)n. going straightforward , moving on , quick (as horses) RV.

ऋज्र mfn. (fr. रञ्ज्) , red , reddish , ruddy

ऋज्र mfn. ([ cf. अर्जुन; Gk. ? , ? ; Lat. argentum.])

ऋज्र m. ( ऋज्Un2. ii , 28 ), a leader.

"https://sa.wiktionary.org/w/index.php?title=ऋज्र&oldid=248187" इत्यस्माद् प्रतिप्राप्तम्