थूत्कारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थूत्कारः [thūtkārḥ] थूत्कृतम् [thūtkṛtam], थूत्कृतम् The sound थूत् made in spitting; स्वादूचितं स्वादुतयैव भुङ्क्ते थूत्कृत्य मुञ्चत्यपि थूत्कृतानि Rāj. T.7.1114.

"https://sa.wiktionary.org/w/index.php?title=थूत्कारः&oldid=414501" इत्यस्माद् प्रतिप्राप्तम्