मघवान्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघवान्, [त्] पुं, (भघवत् । “मघवा बहुलम् ।” ६ । ४ । १२८ । इति पक्षे तृ-आदेशः । ऋ इत् ।) इन्द्रः । इत्यमरटीकायां रमानाथः । व्याकरणञ्च ॥ (यथा, महाभारते । ३ । ४५ । १० । “एको वै रक्षिता चैव त्रिदिवं मघवानिव ॥” दनोः पुत्त्रभेदः । यथा, मात्स्ये । ६ । १८ । “मरीचिर्मघवांश्चैव इरागर्भशिरास्तथा ।”)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--another name of Indra; फलकम्:F1:  भा. I. १६. २१. Br. II. १३. ७९; वा. ६४. 7.फलकम्:/F served as calf when the Gods milked the earth; फलकम्:F2:  Br. II. ३६. २०६.फलकम्:/F as वायु he mixed up the garments of girls playing in a pleasure garden especially those of शर्मिष्ठा and देवयानी; फलकम्:F3:  M. २७. 3-4; १३८. 1.फलकम्:/F wife शचि. फलकम्:F4:  वा. ३०. ७२.फलकम्:/F
(II)--a दानव. Br. III. 6. 5.
"https://sa.wiktionary.org/w/index.php?title=मघवान्&oldid=434483" इत्यस्माद् प्रतिप्राप्तम्