ऊय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊय, ई ङ सेवने । तन्तुसन्ताने इति यावत् । इति कविकल्पद्रुमः (भ्वादिं-आत्मं-सकं-सेट् ।) दीर्घादिः । सेवनमिह षिव्युतन्तुततावित्यस्य रूपं ई ऊतः । ङ ऊयते पटं सौचिकः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊय¦ तन्तुसन्ताने भ्वा॰ ईदित् आत्म॰ सक॰ सेट्। ऊयतेऔयिष्ट। ईदित्त्वात् निष्ठायां नेट् ऊतः ऊतवान् ऊतिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊय¦ r. 1st cl. (ई) ऊयी (ऊयते) To sew, to weave.

"https://sa.wiktionary.org/w/index.php?title=ऊय&oldid=246428" इत्यस्माद् प्रतिप्राप्तम्