एकतोदत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतोदत्¦ त्रि॰ एकतोदन्ता अस्य दत्रादेशः। एकपार्श्वे दन्त-पङ्क्तियुक्ते पशुभेदे गवादौ
“अनुष्ट्रांश्चेकतोदतः” मनुः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतोदत्/ एकतो--दत् mfn. having teeth in only one( i.e. the lower) jaw Mn. v , 18.

"https://sa.wiktionary.org/w/index.php?title=एकतोदत्&oldid=249677" इत्यस्माद् प्रतिप्राप्तम्