भकूट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भकूट¦ न॰

६ त॰। विवाहे दम्पत्योः शुभाशुभसूचके राशिसमूहेतस्य शुभाशुभत्वं च उपयमशब्दे

१२

५१ पृ॰ दृश्यम्। खेटारित्वं नाशयेत् सत् भकूटम्”।
“प्रोक्ते दुष्टभकूटकेपरिणयः” मुहू॰ तत्रैव दृश्या।

"https://sa.wiktionary.org/w/index.php?title=भकूट&oldid=285759" इत्यस्माद् प्रतिप्राप्तम्