पक्षान्तः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षान्तः, पुं, (पक्षस्य अन्तो यत्र काले ।) अमा- वस्या । पूर्णिमा । तत्पर्य्यायः । पञ्चदशी २ । इत्यमरः । १ । ४ । ७ ॥ अर्केन्दुविश्लेषः ३ पर्ष्व ४ । इति राजनिर्घण्टः ॥ पक्षावसरः ५ । इति शब्दरत्नावली ॥ (अस्मिन् यात्रा निष्फला भवति । यदुक्तं ज्योतिस्तत्त्वे । ‘पक्षान्ते निष्फला यात्रा मासान्ते मरणं ध्रुवम्’ ॥)

"https://sa.wiktionary.org/w/index.php?title=पक्षान्तः&oldid=145892" इत्यस्माद् प्रतिप्राप्तम्