औदञ्चन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदञ्चन¦ त्रि॰ उदच्यते उत्क्षिप्य ध्रियतेऽस्मिन् उदञ्चनोजला-धारः मणिकस्तस्येदम् अण्। मणिकस्थिते जलादौ(जालारजल)
“एनां (शफरीम्) तत आदाय न्यधादौ-दञ्चनोदके” भाग॰

८ ,

३४ ,

१५ ।
“औदञ्चनोदकेमणिकस्थजले” श्रीधरः उदञ्चनस्य सन्निकृष्टदेशादिअरीहणादि॰ वुञ्। औदञ्चनक मणिकस्य सन्निकृष्ट-देशादुअ त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदञ्चन [audañcana], a. (-नी f.) [उदञ्चन-अण्] Contained in a bucket or pitcher; स एनां तत आदाय न्यधादौदञ्चनोदके Bhāg.8.24.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदञ्चन mfn. (fr. उद्-अञ्चन) , contained in a bucket BhP.

"https://sa.wiktionary.org/w/index.php?title=औदञ्चन&oldid=253931" इत्यस्माद् प्रतिप्राप्तम्