गुणक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणकः, पुं, (गुणयति आवर्त्तयतीति । गुण + ण्वुल् ।) पूरकाङ्कविशेषः । यथा, गुण्यान्त्यमङ्कं गुणकेन हन्यात् । इति लीलावती ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणक¦ त्रि॰ गुणयति आबर्त्तयति गुण--ण्वुल्। गुणन-कारके।
“गुण्यान्त्यमङ्कं गुणकेन हन्यात्”।
“विषमेगच्छे व्येके गुणकः स्थाप्यः समेऽर्द्धिते वर्गः” लीला॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणक¦ m. (-कः)
1. A numerator, reckoner.
2. (In arithmetic,) The mul- tiplier. E. गुण to count, क्कुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणकः [guṇakḥ], [गुण्-ण्वुल्]

A calculator.

A multiplier (in math.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणक m. a calculator , reckoner (for गण्) W.

गुणक m. (in arithm. ) the multiplier VarBr2. viii , 4

गुणक m. ifc. quality Veda7ntas. 43

गुणक m. N. of a maker of garlands Hariv. 4479

"https://sa.wiktionary.org/w/index.php?title=गुणक&oldid=499325" इत्यस्माद् प्रतिप्राप्तम्