रक्तला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तला, स्त्री, (रक्तं लाति गृह्णातीति । ला + कः । टाप् ।) काकतुण्डी । इति राजनिर्घण्टः ॥ (विशेषोऽस्याः काकतुण्डीशब्दे ज्ञातव्यः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तला¦ स्त्री रक्तं रुधिरं हेतुत्वेनास्त्यस्याः लच् तत् लातिसेवनात् ला--क वा। काकतुण्ड्याम् राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तला f. Sanseviera Roxburghiana L.

रक्तला f. = काका-अअनीL.

"https://sa.wiktionary.org/w/index.php?title=रक्तला&oldid=388145" इत्यस्माद् प्रतिप्राप्तम्