छर्द्दिस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्द्दिः, [स्] स्त्री, (छर्द्दयति छर्द्द्यते इति वा । छर्द्द वमने + “अर्चिशुचिहुसृपिच्छादिछर्द्दिभ्य इसिः ।” उणां । २ । १०८ । इति इसिः ।) वमिः । इत्युणादिकोषः ॥ (यथा, चरके चिकित्सास्थाने २३ अध्याये । “तदग्निवेशस्य वचो निशम्य प्रीतो भिषक्श्रेष्ठ इदं जगाद । छर्द्दींषि यानीह पुरोदितानि विस्तारतस्तानि निबोध सम्यक् ॥”)

"https://sa.wiktionary.org/w/index.php?title=छर्द्दिस्&oldid=134965" इत्यस्माद् प्रतिप्राप्तम्