षड्ज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्जः, पुं, (षड्भ्यः स्थानेभ्यः जायते इति । जन + डः ।) तन्त्रीकण्ठोत्थितस्वरविशेषः । इत्यमरः ॥ अस्य व्युत्पत्तिर्यथा, -- “नासां कण्ठमुरस्तालु जिह्वां दन्तांश्च संश्रितः । षड्भ्यः संजायते यस्मात् तस्मात् षड्ज इति स्मृतः ॥” स च मयूरस्वरतुल्यस्वरः । यथा, -- “षड्जं रौति मयूरो हि गावो नर्द्दन्ति चर्षभम् । अजा विरौतिगान्धारं क्लौञ्चो नदति मध्यमम् ॥” इति भरतः ॥ (अस्मिन् चतस्रः श्रुतयो वसन्ति । यथा, सङ्गीत- दपणे । ५३ । ‘तीव्रा कुमुद्वती मन्दा छन्दोवत्यस्तु षड्जगाः ॥’) तानसेनमते सप्तस्वराणां मध्ये प्रथमस्वरोऽयम् । स्वरज् इति लोके ख्यातः । अस्योच्चारणस्थानं कण्ठः । अयं विप्रवर्णः । अस्यार्च्चिकं नाम । अर्थात् एकस्वरमिलितः । सर्व्वस्वरापेक्षया क्षुद्रस्वरोऽयम् । अस्य ताल एकः । अस्याष्टौ भेदा भवन्ति । इति सङ्गीतशास्त्रम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ज पुं।

षड्जस्वरः

समानार्थक:षड्ज

1।7।1।1।4

निषादर्षभगान्धारषड्जमध्यमधैवताः। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ज¦ पु॰ षड्भ्यो नासादिस्थानेभ्यो जायते जन--ड।
“नासां कण्ठमुरस्तालु जिह्वां दन्तश्चि संश्रितः। षड्भ्यःसंजायते यस्मात तस्मात् षड्ज इति{??}ट्तः” इत्युक्तेस्वरभेदे
“षड्जसंवादिनीः केकाः” इति रघुः।
“षड्जं रौति मयूरो हि गावो नर्दन्ति चार्षभम्। अजा विरौति गान्धार क्रौञ्चो नदति मध्यमम्” भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ज¦ m. (-ड्जः) The first of the seven primary notes in music. E. षष् six, ज born: supposed to require for its articulation the employ- ment of the tongue, teeth, palate, nose, throat, and chest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ज/ षड्--ज m. " six-born " , N. of the first or( accord. to some) of the fourth of the 7 स्वरस्or primary notes of music (so called because it is supposed to be produced by six organs , viz. tongue , teeth , palate , nose , throat , and chest ; the other six स्वरस्are ऋषभ, गान्धार, मध्यम, पञ्चम, धैवत, and निषाद, of which -Nish निषादand -Ga1ndh गान्धारare referred to the उदात्त, -R2ish ऋषभand -Dhaiv धैवतto the अन्-उदात्त, while षड्-जand the other two are referred to the स्वरितaccent ; the sound of the षड्-जis said to resemble the note of peacocks) MBh. Ragh. VarBr2S. etc.

षड्ज/ षड्--ज m. N. of the 16th कल्पor day of ब्रह्माCat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the sixteenth kalpa; the sages, called षड्जनस्. वा. २१. ३४.

"https://sa.wiktionary.org/w/index.php?title=षड्ज&oldid=439271" इत्यस्माद् प्रतिप्राप्तम्