मकरव्यूह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरव्यूहः, पुं, (मकरः मकराकारः व्यूहः ।) मकराकारसैन्यविन्यासः । इति महाभारतम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरव्यूह¦ पु॰ मकर इव व्यूहः। मकराकारे सैन्यनिवेशनभेदे भा॰ भी॰

६९ अ॰।

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--जरासन्ध arranged his army in this व्यूह and attacked the Yadus; but it was broken by कृष्ण with trees as missiles. भा. X. ५२. 6[1-4]. [page२-591+ २४]

"https://sa.wiktionary.org/w/index.php?title=मकरव्यूह&oldid=434466" इत्यस्माद् प्रतिप्राप्तम्