औपचन्धनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपच(ज)न्धनि¦ पु॰ उपच(ज)न्धनस्यापत्यम् इञ्। शुक्लयज-[Page1574-a+ 38] ब्राह्मण वंशीये ऋषिभेदे।
“औपच(ज)न्धनेरौपच(ज)न्धनिः” शत॰

१४ ,

५ ,

५ ,

२१ ।

१४ ,

७ ,

३ ,

२६ , ब्राह्मणे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपचन्धनि v.l. for औपजन्धनि, col. 2.

"https://sa.wiktionary.org/w/index.php?title=औपचन्धनि&oldid=254305" इत्यस्माद् प्रतिप्राप्तम्