भक्षिवस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षिवस्¦ त्रि॰ भक्ष--क्वसु वेदे न द्वित्वम्। भक्षणे अथर्व॰

६ ।

१९ । लोके तु बिभक्षिवस् इत्येव त्रि॰ स्त्रियां ङीप्बिभक्षुषी।

"https://sa.wiktionary.org/w/index.php?title=भक्षिवस्&oldid=286629" इत्यस्माद् प्रतिप्राप्तम्