मकरकेतु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरकेतु¦ m. (-तुः) KA4MA: see the preceding. E. मकर, and केतु an emblem.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरकेतु/ मकर--केतु m. " having the -M मकरfor an emblem " or " having a fish on his banner " , N. of काम-देवMBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=मकरकेतु&oldid=311587" इत्यस्माद् प्रतिप्राप्तम्