भक्तकर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तकरः, पुं, (भक्तं भजनं करोतीति । कृ + टः ।) कृत्रिमधूपः । यथा, शब्दचन्द्रिकायाम् । “वृकधूपे भक्तकरो गिरिः स्यात् समगन्धकः ॥” भक्तकारके त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तकर¦ पु॰ भक्तं भजन करोति कृ--ट। धूपे कृत्रिमधूपेशब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तकर¦ m. (-रः) Factitious incense, incense prepared from various fra- grant resins and perfumes. E. भक्त dressed, and कर making.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तकर/ भक्त--कर m. = -कारPat.

भक्तकर/ भक्त--कर m. artificially prepared incense L.

"https://sa.wiktionary.org/w/index.php?title=भक्तकर&oldid=285783" इत्यस्माद् प्रतिप्राप्तम्