ओड्रः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओड्रः पुं, (आ ईषदुनत्ति । उन्दी + स्फायितञ्चीति रक् । बाहुलकात् दस्य डत्वम् ।) जवापुष्पवृक्षः । देशविशेषः । उडिस्या इति ख्यातः । तत्र बहु- वचनान्तः । इति मेदिनी ॥ (तद्देशवासिनि, त्रि । यथा, मनुः १० । ४४ । “पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा जवनाः शकाः” । “पौण्ड्रादिदेशोद्भवाः क्षत्रियाः सन्तः क्रियालो- पादिना शूद्रत्वमापन्नाः” । इति तट्टीकायां कुल्लुकभट्टः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओड्रः [ōḍrḥ] औण्ड्रः [auṇḍrḥ], औण्ड्रः (m. pl.) N. of a people and their country (the modern Orissa); Ms.1.44. -ड्रः The China-rose. -ड्रम् The Javā-flower, -Comp. -आख्या the China-rose. -पुष्पम् the Javā-flower; Hibiscus Rosa Sinensis and its flowers (Mar. जास्वंद).

"https://sa.wiktionary.org/w/index.php?title=ओड्रः&oldid=253184" इत्यस्माद् प्रतिप्राप्तम्